Trila Running.....Trila Running.....Trila Running.....E Resource Management System is a Platform for Teachers to collect E Resources Which Help Them to Classroom Teaching Learning Process...Trila Running.....Trila Running.....

९ गीतामृतम्




 भगवतः गीता भगवद्गीता । एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते । 

श्रीकृष्ण: अत्र उपदेशकः श्रोता अर्जुनः ।  गीतायाम् अष्टादश अध्यायाः सन्ति।

 अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते ।

 प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते।


भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः



भगवद्गीता ३/१४
भगवद्गीता २/२७
भगवद्गीता ३/२१

भगवद्गीता ४/७

भगवद्गीता ४/८

अहम् - त्वम्....



युवाम् - आवाम् 

 

यूयम् - वयम् 

 

‘अस्मद्’ शब्दयुक्तानि वाक्यानि 

 

त्वम् - युवाम् - यूयम् 

 

‘त्वाम्’, ‘माम्’....

 

तव - मम...

आवयोः - युवयोः 

 

 

अस्माकम् - युष्माकम्

 

‘अस्मद् - युष्मद्’ शब्दयोः प्रथमा-द्वितीया-षष्ठीविभक्तिरूपाणि 

 

 

 अभ्यासपत्रिका (worksheet).... 

 

 

No comments:

Post a Comment